आयुर्वेद के अनुसार ज्वर तथा अतिसार रोगों के कारण एवं निवारण

Authors

  • लक्ष्मी प्रसाद सुवेदी गुरुकुल कांगडी वि.वि.हरिद्वार

Keywords:

जीवन दायिनी, पर्यावरण।

Abstract

आयुर्वेद एक जीवन दायिनी शक्ति है, इस जीवन दायिनी शक्ति को भुलाने का ही परिणाम है कि आज समस्त जगत को पर्यावरण रूपी प्रेत ने अपने पंजों में जकड़ और पकड़ लिया है। अर्थात् इस समाज ने जल, स्थल, नभ आदि को नर्क बना दिया है। इसी कारण आज का मानव प्रकृति प्रकोप के कारण अकारण ही रो पड़ता है और कहने लगता है-
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे। औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः।
इस संसार में पुरुषार्थ चतुष्टय की प्राप्ति के लिए बुद्धिमानों की प्रवृŸिा रही है। वह पुरुषार्थ चतुष्टय की प्राप्ति शरीर के विना संभव नहीं है। वह रोग रहित शरीर ही धर्म-कर्म प्राप्त करने में समर्थ होता है। अतः उसके स्वरूप का निरूपण करने के लिए तथा उनके दोषों का प्रतिकार करने के लिए रोगों की गणना करना आवश्यक है।

References

यस्तु रोगविशेषज्ञः कर्मभैषज्यकाविदः। देशकालप्रमाणज्ञस्तस्य सिद्धिरसंशया।।

आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः। साध्यासाध्यविभावज्ञस्ततः कुर्याच्चिकत्सितम्।।

नास्ति रोगो विना दोषैर्यस्माŸास्माद्विचक्षणः। अनुक्तमपि दोषाणां लिंगैव्र्याधिमुपाचरेत्।वीरसिंहावलोकज्वराधिकारः 1-3

सुश्रुत सू0 21

अ0हृ0सू0 1-2

अ0 हृ0 चि0 1/16

च0नि0 1/15

अथ खल्वाष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनुष्याणां, तद्यथा वातात्, पिŸाात्, कफात् वातपिŸााभ्यां, वातकफाभ्यां, पिŸाकफाभ्यां,

वातपिŸाकफेभ्यः आगन्तोरष्टमात् कारणात्। च0नि0 1/17

मिथ्याहारविहाराभ्यां दोषा ह्यामाशयाश्रयाः। वहिर्निरस्य कोष्ठाग्निं ज्वरदाः स्यु रसानुगा।। च0नि0 1/10

भौमाप्याग्नेय वायव्याः पंचोष्माणः सनभसाः। पंचाहार गुणान्स्वान्स्वापार्थिवादीनपचन्ति हि।। च0नि0 15/13

वीरसिंहावलोकः ज्वराधिकारः 39-41

नागरातिविषामुस्ताभूनिम्बामृतवत्सकैः। सर्वज्वरहरः क्वाथः सर्वातीसारनाशनः।। वीरसिंहावलोकः ज्वराधिकारः 4

वीरसिंहावलोकः ज्वराधिकारः 5

वीरसिंहावलोकः ज्वराधिकारः 5

च0 चि0 4/9

विनाभिघातात् स्फुटकारणाद्वा रक्तं स्रवेत् यत् प्रचुरं कुतश्चित्।

तत् रक्तपिŸां भिषजो वदन्ति विज्ञैस्तु वाच्यं निपुणं परीक्ष्य।। सि0 नि0 12

सुश्रुत सूत्र

पिŸां विदग्धं स्वगुणैर्विदहत्याशु शोणितम्। ततः प्रवर्तते रक्तमूध्र्वं चाधौ द्विधाऽपिवा।।

ऊध्र्वं नासाक्षिकर्णास्येर्मेंढªयोनि गुदैरधः। कुपितं रोमकूपैश्च समस्तैस्तत्प्रवर्तते।। सु0उ0 45

चरक चि0 4

गुर्वतिस्निग्धरुक्षोष्ण द्रवस्थूलाति शीतलैः। विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः।।

स्नेहाद्यैरतियुक्तैश्च मिथ्यायुक्तैर्विषाद्भयात्। शोकाद् दुष्टाम्बुमद्यातिपानात् सात्म्यर्Ÿाु पय्र्ययात्।।

जलातिरमणैर्वेगाविधातैः कृमिदोषतः। नृणां भवत्यतीसारो लक्षणं तस्य वक्ष्यते।। सुश्रुत उ0 40/3-5

चरक वि0 7/13

संुशम्यापां धातुरन्तः कृशानु वर्चोमिश्रो मारुतेन प्रणुन्नः।

वृद्धेऽतीवाधः सरत्येषयस्माद् व्याधिघोरं तं त्वतीसारमाहः।। सुश्रुत उ0 40/6

एकैकशः सर्वशश्चापि दोषैः शोकेनाथ षष्ठः आमेनाचोक्तः।

केचितप्राहुर्नैकरूपप्रकारं नैवेत्येवं काशिरास्त्ववोचत्।।

दोषावस्थास्तस्य नैकप्रकाराः काले काले व्याधितस्योद्भवन्ति।। सुश्रुत उ0 40/ 7-8

हृन्नाभि पायूदरकुक्षितोद गात्रावसादानिलसन्निरोधाः।

विट्संग आध्यामनमथाविपाको भविष्यतस्तस्य पुरः सराणि।। सुश्रुत उ0 40/9

धान्यनागरमुस्तं च बालकं बिल्वमेव च। आमशूलविबन्धघ्नं पाचनं वह्निदीपनम्। वीरसिंहावलोक असिाराधिकार 19

Downloads

Published

2015-11-30