Role Of Manas In Conception

Authors

  • Dr.Rashmi Varshney

Abstract

^^lkSeuL;a xHkZ/kkj.kkuka**1 has been described in carak samhita, sutra sthana, 25th chapter in reference of different Hitkar and Ahitkar bhavas. Ayurveda is the science of living being which deals with four types of Ayurveda; viz. Hitta (advantageous), Ahita (disadvantageous), sukha (happy) and dukha (miserable) its wholesome and unwholesome habits and its span – short and long and the description of life itself2 and life span is nothing but the continuation of consciousness, the act of keeping alive, as the Ayu has been described as the combination of the sharira, Indriya, satwa and Atma.4, therefore former is the physiological aspect of Ayu while the later represents its building units.

References

सौमनस्यं गर्भधारणानां (च0सू0 25/40)

हिताहितं सुखं, दुःखमायुस्तस्य हिताहितम्

मनं च तच्च यत्रोक्तमायुर्वेदः स उच्यते।। (च0सू0 1/41)

आयुश्चेतनानुवृत्ति (च0सू0अ0 30/22)

शरीरेन्द्रियसत्वात्यसंयोगेधारि जीवितम्।

नित्यगाश्चनुबंधष्च पर्यायैयुरूच्यते। (च0सू0 11/42)

रूपस्य सत्त्वस्य च सन्ततिर्या नोक्तस्तदादिर्नहि सोऽस्ति कúिात्।

तयोरवृत्तिः क्रियते पराभ्यां धृतिस्मृतिभ्यां परया थिया च।। (चि0षा0 2/42)

नियन्ताप्रणेता च मनसा। (च0सू0 12/7)

क्षमाधृतिरलोभúा। (च0सू0 18/57)

स्त्रीणां गर्भधारणयोग्यावस्थोपलंक्षितः कालः ऋतु।। (विज्ञानेश्वर)

यदिदं कर्म प्रथमं मासं समुपादायोपदिष्टमा नवमान्मासात्तेन गर्भिण्या गर्भ समये गर्धधारिणी कुक्षि............ मदुभवति। (च0शा0 8/32)

गर्भ जनयन्ति (च0शा0 3/1)

च0चि0अ0 2/10

विभेति दुर्बलोऽभीक्ष्णं ध्यायति व्यथितेन्द्रियः।

दुश्छायो दुर्मना रूक्षः क्षामश्चैवौजसः क्षये।। (च0सू0 17/73)

त्रिविधं बलमितिः................. सहजं यन्छरीरसत्वयोः

प्राकृतं। (च0सू0 11/36)

धूव्रं चतुर्णा सान्निध्याद् गर्भः स्याद्विधिपूर्वक।

ऋतु-क्षेत्र-अम्बु-बीजानां सामग्रूयायादकुंरो यथा।। (सुश्रुत संहिता)

शुक्रशोणितसंसर्गमन्र्तगंर्भाशयगतं जीवोऽवक्रामति

सत्वसंप्रयोगातदा गीर्डभिनिर्वर्तते। (च0शा0 3/11)

सत्वंजीवं स्मृक्शरीरेणभिसंबध्नातीति।। (च0शा0 3/15)

तत्र पूर्व चेतनाधातु सत्वकरणो गुणग्रहणाय प्रवर्तते। (च0शा0 4/8)

चित्ते विद्युरिते देहः संक्षोभमनुयात्मलम्।

संक्षोभात्सात्म्य बहन्ति प्राणवायवः।।

असमं वहति प्राणे नाड़यो यान्ति विसंस्थितम्।

काश्चिन्नाऽ्य प्रपूर्णत्वं यान्ति काश्चिच्य रिक्तताम्।। (यो0ब0)

कुजीर्णत्वमजीर्णत्वमतिजीर्णत्वमेव वा।

दौषायैव प्रयात्यन्नं प्राणसंचार दुष्क्रमात्।।

एवमाधेर्भवेदव्याधिस्तस्याभावाच्च नश्चति। (यो0 9)

आनन्दो वर्धते देहे शुद्धे चेतसि राघव।

सत्व शुद्धयावहन्त्येते क्रमेण प्राणवायवः।।

जरयन्ति तथान्नानि व्याधिस्तेन विनश्यति।। (यो0व0)

न मनोनिश्चयकृतं कश्चिद्रोधयितुं क्षमः।

पोरूषं स्वमवष्टभ्य धैर्यमालम्बय शाश्वतम्।।

यदि तिष्ठत्यगम्योऽसौ दुःखानां तद्निन्दितः।

आध्ये........................ पापदृशस्तथा

न खडयन्ति तच्चितं पद्मधाताः शिलामिव।। (यो0 9)

ततः शुक्लवास सौ सन्गिवर्णों सुमनसावन्योऽन्यमभिकामौ (च0शा0 8/5)

पुरूषेडप्येत एव दोषाः। (च0शा0 8/6)

कृत्स्नदेहाश्रितं शुक्रं प्रसन्नमनसस्तथा।

स्त्रीषु व्यायच्छतश्चापि हर्षात् तत् संप्रवर्तते। (सु0शा0 4/23)

यत् सारमादौ गर्भस्य यत्तद्रर्भरसाद्रसः। (च0सू0 30/10)

तन्महत् ता महामूलास्तचैजः पवरिरक्षता।

परिहार्या विशेषेणे मनसो दुःखहेतवः।। (च0सू0 30/12)

हृघ यत् स्याद्यदौजस्यं स्त्रोतसां यत् प्रसादनम्।

तत्तत् सेव्यं प्रयत्नेन प्रशमो ज्ञानमेव च।। (च0सू0 30/13)

विभेति दुर्बलोडभीक्ष्णं ध्यायति व्यथितेन्द्रियः।

दुश्छायो दुर्मना रूक्षः क्षमश्चैवोजसः क्षये।। (च0सू0स0 17/73)

Downloads

Published

2015-04-30

Issue

Section

Articles